Artis | Rajalakshmee Sanjay |
---|---|
Album | Laxmi Maa Songs |
Dilihat | 3.3M |
Durasi | 5:03 |
Unduh lagu favoritmu dari Rajalakshmee Sanjay berjudul Kanakadhara Stotram Fast - Lakshmi Song hanya di STAFABANDMP3. Lagu ini tersedia dalam format MP3 dengan kualitas terbaik.
ॐ अङ्गं हरेः पुलकभूषणमाश्रयन्ती भृङ्गाङ्गनेव मुकुलाभरणं तमालम् । अङ्गीकृताखिलविभूतिरपाङ्गलीला माङ्गल्यदास्तु मम मङ्गलदेवतायाः ॥१॥ मुग्धा मुहुर्विदधती वदने मुरारेः प्रेमत्रपाप्रणिहितानि गतागतानि । माला दृशोर्मधुकरीव महोत्पले या सा मे श्रियं दिशतु सागरसम्भवायाः ॥२॥ आमीलिताक्षमधिगम्य मुदा मुकुन्दम्_ आनन्दकन्दमनिमेषमनङ्गतन्त्रम् । आकेकरस्थितकनीनिकपक्ष्मनेत्रं भूत्यै भवेन्मम भुजङ्गशयाङ्गनायाः ॥४॥ बाह्वन्तरे मधुजितः श्रितकौस्तुभे या हारावलीव हरिनीलमयी विभाति । कामप्रदा भगवतोपि कटाक्षमाला कल्याणमावहतु मे कमलालयायाः ॥५॥ कालाम्बुदालिललितोरसि कैटभारेर्_ धाराधरे स्फुरति या तडिदङ्गनेव । मातुः समस्तजगतां महनीयमूर्तिर्_ भद्राणि मे दिशतु भार्गवनन्दनायाः ॥६॥ प्राप्तं पदं प्रथमतः किल यत्प्रभावान् माङ्गल्यभाजि मधुमाथिनि मन्मथेन । मय्यापतेत्तदिह मन्थरमीक्षणार्धं मन्दालसं च मकरालयकन्यकायाः ॥७॥ विश्वामरेन्द्रपदविभ्रमदानदक्षम्_ आनन्दहेतुरधिकं मुरविद्विषोपि । ईषन्निषीदतु मयि क्षणमीक्षणार्धम्_ इन्दीवरोदरसहोदरमिन्दिरायाः ॥३॥ इष्टा विशिष्टमतयोपि यया दयार्द्र_ दृष्ट्या त्रिविष्टपपदं सुलभं लभन्ते । दृष्टिः प्रहृष्टकमलोदरदीप्तिरिष्टां पुष्टिं कृषीष्ट मम पुष्करविष्टरायाः ॥९॥ दद्याद् दयानुपवनो द्रविणाम्बुधाराम्_ अस्मिन्नकिञ्चनविहङ्गशिशौ विषण्णे । दुष्कर्मघर्ममपनीय चिराय दूरं नारायणप्रणयिनीनयनाम्बुवाहः ॥८॥ गीर्देवतेति गरुडध्वजसुन्दरीति शाकम्भरीति शशिशेखरवल्लभेति । सृष्टिस्थितिप्रलयकेलिषु संस्थितायै तस्यै नमस्त्रिभुवनैकगुरोस्तरुण्यै ॥१०॥ श्रुत्यै नमोस्तु शुभकर्मफलप्रसूत्यै रत्यै नमोस्तु रमणीयगुणार्णवायै । शक्त्यै नमोस्तु शतपत्रनिकेतनायै पुष्ट्यै नमोस्तु पुरुषोत्तमवल्लभायै ॥११॥ नमोस्तु नालीकनिभाननायै नमोस्तु दुग्धोदधिजन्मभूत्यै । नमोस्तु सोमामृतसोदरायै नमोस्तु नारायणवल्लभायै ॥१२॥ नमोस्तु हेमाम्बुजपीठिकायै नमोस्तु भूमण्डलनायिकायै। नमोस्तु देवादिदयापरायै नमोस्तु शार्ङ्गायुधवल्लभायै॥13॥ नमोस्तु देव्यै भृगुनन्दनायै नमोस्तु विष्णोरुरसि स्थितायै। नमोस्तु लक्ष्म्यै कमलालयायै नमोस्तु दामोदरवल्लभायै॥14॥ नमोस्तु कान्त्यै कमलेक्षणायै नमोस्तु भूत्यै भुवनप्रसूत्यै। नमोस्तु देवादिभिरर्चितायै नमोस्तु नन्दात्मजवल्लभायै॥15॥ सम्पत्कराणि सकलेन्द्रियनन्दनानि साम्राज्यदानविभवानि सरोरुहाक्षि । त्वद्वन्दनानि दुरिताहरणोद्यतानि मामेव मातरनिशं कलयन्तु मान्ये ॥१३॥ यत्कटाक्षसमुपासनाविधिः सेवकस्य सकलार्थसम्पदः । संतनोति वचनाङ्गमानसैस्_ त्वां मुरारिहृदयेश्वरीं भजे ॥१४॥ सरसिजनिलये सरोजहस्ते धवलतमांशुकगन्धमाल्यशोभे । भगवति हरिवल्लभे मनोज्ञे त्रिभुवनभूतिकरि प्रसीद मह्यम् ॥१५॥ दिग्घस्तिभिः कनककुम्भमुखावसृष्ट_ स्वर्वाहिनीविमलचारुजलप्लुताङ्गीम् । प्रातर्नमामि जगतां जननीमशेष_ लोकाधिनाथगृहिणीममृताब्धिपुत्रीम् ॥१६॥ कमले कमलाक्षवल्लभे त्वं करुणापूरतरङ्गितैरपाङ्गैः । अवलोकय मामकिञ्चनानां प्रथमं पात्रमकृत्रिमं दयायाः ॥१७॥ स्तुवन्ति ये स्तुतिभिरमूभिरन्वहं त्रयीमयीं त्रिभुवनमातरं रमाम् । गुणाधिका गुरुतरभाग्यभागिनो भवन्ति ते भुवि बुधभाविताशयाः ॥१८॥ इति श्रीमदाध्यशङ्कराचार्यविरचितं श्री कनकधारा स्तोत्रम् सम्पूर्णम॥
Download lagu Rajalakshmee Sanjay - Kanakadhara Stotram Fast - Lakshmi Song (MP3) secara gratis dan cepat di STAFABANDMP3. Temukan informasi lengkap tentang lagu ini pada tabel di atas, termasuk lirik, link download, dan detail musik lainnya.
Semua lagu yang tersedia di STAFABANDMP3 berasal dari situs Converter YouTube. STAFABANDMP3 hanya berfungsi sebagai media perantara dengan tujuan untuk memberikan preview lagu.
Jika kamu merasa tidak nyaman atau keberatan lagu ini ditampilkan di STAFABANDMP3, silakan kirim email ke admin@stafabandmp3.org untuk permintaan penghapusan.
Sebaliknya, jika kamu menyukai lagu Rajalakshmee Sanjay – Kanakadhara Stotram Fast - Lakshmi Song, kami sangat menyarankan untuk mendukung karya asli sang artis dengan membeli kaset, CD resmi, atau dengan cara download dan streaming lagu secara legal di platform resmi. Kamu juga bisa mendukung Rajalakshmee Sanjay dengan menonton konser, subscribe channel YouTube resminya, serta mengikuti akun media sosialnya.