Artis | Pandit Jasraj |
---|---|
Album | Shiv - Shiva Anuraag |
Dilihat | 585K |
Tanggal Rilis | 24 Maret 2014 |
Durasi | 7:38 |
Unduh lagu favoritmu dari Pandit Jasraj berjudul Shiv Raksha Stotra hanya di STAFABANDMP3. Lagu ini tersedia dalam format MP3 dengan kualitas terbaik.
ॐ नमः शिवाय देवदेवस्य महादेवस्य पावनम् । चरितं देवदेवस्य महादेवस्य पावनम् । अपारं परमोदारं चतुर्वर्गस्यसाधनम् ॥ १ ॥ चरितं देवदेवस्य महादेवस्य पावनम् । गौरीविनायकोपेतं पञ्चवक्त्रं त्रिनेत्रकम् । शिवं ध्यात्वा दशभुजं शिवरक्षांपठेन्नरः ॥ २ ॥ चरितं चरितं देवदेवस्य महादेवस्य पावनम् । गंगाधरः शिरः पातु फालमर्धेन्दुशेखरः । नयने मदनध्वंसी कर्णौ सर्पविभूषणः ॥ ३ ॥ चरितं चरितं देवदेवस्य महादेवस्य पावनम् । घ्राणं पातु पुरारातिः मुखं पातु जगत्पतिः । जिह्वां वागीश्वरः पातु कन्धरं शितिकन्धरः ॥ ४ ॥ चरितं चरितं देवदेवस्य महादेवस्य पावनम् । श्रीकण्ठः पातु मे कण्ठं स्कन्धौ विश्वधुरन्धरः । भुजौ भूभारसंहर्ता करौ पातु पिनाकधृक् ॥ ५ ॥ चरितं चरितं देवदेवस्य महादेवस्य पावनम् । हृदयं शंकरः पातु जठरं गिरिजापतिः । नाभिं मृत्युंजयः पातु कटिं व्याघ्राजिनाम्बरः ॥ ६ ॥ चरितं चरितं देवदेवस्य महादेवस्य पावनम् । सक्थिनी पातु दीनार्तशरणागतवत्सलः । ऊरू महेश्वरः पातु जानुनी जगदीश्वरः ॥ ७ ॥ चरितं चरितं देवदेवस्य महादेवस्य पावनम् । जङ्घे पातु जगत्कर्ता गुल्फौ पातु गणाधिपः । चरणौ करुणासिन्धुः सर्वांगानि सदाशिवः ॥ ८ ॥ चरितं देवदेवस्य महादेवस्य पावनम् । चरितं चरितं देवदेवस्य महादेवस्य पावनम् । चरितं ॐ नमः शिवाय
Download lagu Pandit Jasraj - Shiv Raksha Stotra (MP3) secara gratis dan cepat di STAFABANDMP3. Temukan informasi lengkap tentang lagu ini pada tabel di atas, termasuk lirik, link download, dan detail musik lainnya.
Semua lagu yang tersedia di STAFABANDMP3 berasal dari situs Converter YouTube. STAFABANDMP3 hanya berfungsi sebagai media perantara dengan tujuan untuk memberikan preview lagu.
Jika kamu merasa tidak nyaman atau keberatan lagu ini ditampilkan di STAFABANDMP3, silakan kirim email ke admin@stafabandmp3.org untuk permintaan penghapusan.
Sebaliknya, jika kamu menyukai lagu Pandit Jasraj – Shiv Raksha Stotra, kami sangat menyarankan untuk mendukung karya asli sang artis dengan membeli kaset, CD resmi, atau dengan cara download dan streaming lagu secara legal di platform resmi. Kamu juga bisa mendukung Pandit Jasraj dengan menonton konser, subscribe channel YouTube resminya, serta mengikuti akun media sosialnya.